सकाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकामः, त्रि, (कामेन सह वर्त्तमान इति ।) कामनाविशिष्टः । यथा, -- “अकामो वा सकामो वा यत्र क्वापि बहिर्जले इह चामुत्र दुःखानि माघस्नायी न पश्यति ॥” इति तिथ्यादितत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकाम¦ f. (-मा)
1. Full of love.
2. Lustful.
3. One who has obtained his wish, satisfied.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकाम [sakāma], a.

Full of love, impassioned, loving.

Lustful, amorous.

One who has got his desired object satisfied, contented; काम इदानीं सकामो भवतु Ś.4; किमन्यत् सकामा कपालकुण्डला Māl.9. -मम् ind.

With pleasure.

Contentedly.

Assuredly, indeed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकाम/ स--काम mf( आ)n. satisfying desires VS. R.

सकाम/ स--काम mf( आ)n. having one's wishes fulfilled , satisfied , contented MBh. Ka1v. etc.

सकाम/ स--काम mf( आ)n. consenting , willing (said of a girl) Vishn2. Mn. Ya1jn5.

सकाम/ स--काम mf( आ)n. ( ifc. )wishing , desirous of S3is3.

सकाम/ स--काम mf( आ)n. acting on purpose or with free will Tithya1d.

सकाम/ स--काम mf( आ)n. full of love , loving , a lover MBh. Ka1v. etc.

सकाम/ स--काम mf( आ)n. betraying love (as speech) Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=सकाम&oldid=381674" इत्यस्माद् प्रतिप्राप्तम्