सकृत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकृत्, व्य, (एक + “एकस्य सकृच्च ।” ५ । ४ । १९ । इति सुच् सकृदादेशश्च । संयोगास्येति सुचो लोपः ।) एकवारम् । (यथा, -- “सकृदंशो निपपति सकृत् कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत् ॥” इति महाभारतम् ॥) सह । इत्यमरः ॥ विष्ठा । इति तट्टीका ॥ (अस्मिन्नर्थे तालव्यशकारस्य प्रयोगः प्रायशो दृश्यते ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकृत् अव्य।

सह

समानार्थक:सकृत्,अमा,सार्धम्,साकम्,सत्रा,सम,सह

3।3।243।2।1

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे। सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥

पदार्थ-विभागः : , शेषः

सकृत् अव्य।

एकवारम्

समानार्थक:सकृत्

3।3।243।2।1

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे। सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकृत्¦ अव्य॰ एक + नि॰।

१ एकवारे अमरः।

२ विष्ठायां स्त्री अन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकृत्¦ m. (-कृत्) Fæces, ordure: more usually, शकृत्। Ind.
1. Once.
2. With, together with.
3. Always.
4. Formerly. E. सकृत् substi- tuted for एक one.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकृत् [sakṛt], ind.

Once; सकृदंशो निपतति सकृत् कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सतां सकृत् Ms.9.47.

At one time, on one occasion, formerly, once; सकृत् कृतप्रणयो$यं जनः Ś.5.

At once.

Always.

Together with. m., f. Feces, excrement (usually written शकृत् q. v.) -Comp. -आहृत (सकृदाहृत) a. (interest) paid at one time (not by instalments); कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता Ms.8.151.-गतिः (सकृद्गतिः) only a possibility.

गर्भा a mule.

a woman who is pregnant only once. -प्रजः a crow.

प्रसूता, प्रसूतिका a woman who has borne only one child.

a cow that has calved once. -फला the plantain tree. -विभात (सकृद्विभात) appeared at once.-स्नायिन् bathing once; Ms.11.214.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सकृत्/ स--कृत् See. s.v.

सकृत्/ स-कृत् mfn. (fr. 7. स+ 1. कृत्)acting at once or simultaneously AV. xi , 1 , 10

सकृत्/ स-कृत् ind. at once , suddenly , forthwith , immediately RV. Br. S3rS. Mn. MBh.

सकृत्/ स-कृत् ind. once (= semel , with अह्नः, " once a day " ; repeated = " in each case only once ") RV. etc.

सकृत्/ स-कृत् ind. once , formerly , ever (with मा= " never ") Ka1v. VarYogay.

सकृत्/ स-कृत् ind. once for all , for ever ChUp. Ka1v. Ma1rkP.

सकृत्/ स-कृत् ind. at once , together W. [For cognate words See. under 7. स.]

सकृत् w.r. for शकृत्See.

"https://sa.wiktionary.org/w/index.php?title=सकृत्&oldid=505256" इत्यस्माद् प्रतिप्राप्तम्