सक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तिः, स्त्री, सङ्गः । सन्जधातोः क्तिप्रत्ययेन निष्पन्ना ॥ (यथा, किराते । ५ । ४६ । “सक्तिं जवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः । रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्ति¦ f. (-क्तिः)
1. Contact, union, junction, cohesion.
2. Devotion or addiction to. E. षञ्ज् to embrace or adhere to, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तिः [saktiḥ], f.

Contact, touch.

Union, junction; सक्तिं जवादपनयत्यनिले लतानाम् Ki.5.46.

Attachment, addiction, devotion (to anything).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्ति f. connexion , entwinement (of creepers) Kir.

सक्ति f. clinging or adhering to( loc. or comp. ) , attachment , addiction ( esp. to worldly objects) S3is3. Ra1jat. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=सक्ति&oldid=382084" इत्यस्माद् प्रतिप्राप्तम्