सक्थि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्थि, [न्] क्ली, (सज्यते इति । सन्ज सङ्गे + “असिसञ्जिभ्यां क्थिन् ।” उणा० ३ । १५४ । क्थिन् ।) ऊरुः । इत्यमरः ॥ (यथा, मार्क- ण्डेये । १८ । ४९ । “नृणां पदे स्थिता लक्ष्मीर्निलयं संप्रयच्छति । सक्थ्नोश्च संस्थिता वस्त्रं तथा नानाविधं वसु ॥”) शकटावयवविशेषः । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्थि नपुं।

जानूपरिभागः

समानार्थक:सक्थि,ऊरु

2।6।73।1।1

सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः। गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्थि¦ न॰ सन्ज--किथन्।

१ क्तरौ अमरः

२ शकटावथव-भेदे च उणादि॰। बहु॰ स्वाङ्गे अच्--समा॰। मृग-सक्थ इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्थि¦ n. (-क्थि)
1. The thigh.
2. Part of the frame of a cart.
3. A bone. In compound सक्थि is changed to सक्थ after उत्तर, पूर्व, मृग, or a word denoting an object with which it is compared. E. षञ्ज् to unite, Una4di aff. क्थिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्थि [sakthi], n. [सञ्ज्-किथन् Uṇ.3.154]

The thigh; (changed in comp. to सक्थ after उत्तर, पूर्व and मृग or when the compound implies comparison; see P.V.4. 98); असौ चासौ च सक्थ्यौ Bṛi. Up.1.2.3; सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः Rāma-rakṣā 8.

A thigh bone.

The pole or shafts of a carriage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्थि n. (derivation doubtful ; the base सक्थन्[fr. which acc. pl. सक्थानिRV. v , 61 , 3 ] appears in later language only in the weakest cases e.g. sg. instr. सक्थ्नाgen. abl. सक्थ्नस्loc. सक्थनि, or सक्थ्निSee. Pa1n2. 7-1 , 75 ; there occurs also nom. acc. du. सक्थ्यौ[ RV. x , 86 , 16 AV. vi , 9 , 1 ] formed fr. a fem. base सक्थी) , the thigh , thigh-bone

सक्थि n. the pole or shafts of a cart( du. euphemistically " the female organ ") RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=सक्थि&oldid=382164" इत्यस्माद् प्रतिप्राप्तम्