सखी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखी, स्त्री, (“सख्यश्विश्वीति भाषायाम् ।” ४ । १ । ६२ । इति ङीष् ।) सहचरी । तत्पर्य्यायः । आलिः २ वयस्या ३ । इत्यमरः । सध्रीची ४ । इति हेमचन्द्रः ॥ (यथा, रघुः । ३ । “अथेप्सितं भर्त्तुरुपस्थितोदयं सखीजनोद्वीक्षणकोमुदीमुखम् । निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखी स्त्री।

सखी

समानार्थक:आलि,सखी,वयस्या,आली

2।6।12।1।2

आलिः सखी वयस्याथ पतिवत्नी सभर्तृका। वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखी¦ स्त्री सखि + स्त्रीत्वे ङीप्।

१ सहचर्य्यां हेमच॰

२ वाय-स्यायाम् अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखी [sakhī], A female friend or companion, a lady's maid; नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते Gīt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सखी f. See. below. [ cf. Lat. socius.]

सखी f. a female friend or companion , a woman's confidante MBh. Ka1v. etc.

सखी f. a mistress VarBr2S.

सखी f. ( ifc. )a woman who shares in or sympathizes with Kum.

"https://sa.wiktionary.org/w/index.php?title=सखी&oldid=505261" इत्यस्माद् प्रतिप्राप्तम्