सगर्भ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगर्भ्यः, पुं, (समाने गर्भे भवः । “सगर्भसयूथ- सनुतात् यन् ।” ४ । ४ । ११४ । इति यन् ।) सहोदरः । इत्यमरः ॥ (यथा, वाजसनेयसंहि- तायाम् । ४ । २० । “अनु त्वा माता मन्यतामनु पितानु भ्राता सगर्भोऽनु सखा सयूथ्यः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगर्भ्य पुं।

एकोदरभ्राता

समानार्थक:समानोदर्य,सोदर्य,सगर्भ्य,सहज

2।6।34।1।3

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगर्भ्य¦ पु॰ समाने गर्भे भवः यत् सहस्य सः। सहोदरे भ्रातरि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगर्भ्य¦ m. (-र्भ्यः) A brother of whole blood, one by the same father and mother. E. स for समान same, गर्भ embryo, यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगर्भ्य/ स--गर्भ्य ( स-) m. a brother of whole blood , one by the same father and mother VS. Ka1t2h.

"https://sa.wiktionary.org/w/index.php?title=सगर्भ्य&oldid=382470" इत्यस्माद् प्रतिप्राप्तम्