सगोत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगोत्रम्, क्ली, (समानं गात्रमिति । समानस्य सः ।) कुलम् । यथा, -- “कुलं गौत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते ।” इति शब्दरत्नावली ॥

सगोत्रः, पुं, (समानं गोत्रमस्य । “ज्योतिर्जन- पदरात्रीति ।” ६ । ३ । ८५ । इति समानस्य सः ।) ज्ञातिः । यथा, -- “सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥” इत्यमरः ॥ (यथा, मनुः । ९ । १९० । “संस्थितस्यानपत्यस्य सगोत्रात् पुत्रमाहरेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगोत्र पुं।

सगोत्रः

समानार्थक:सगोत्र,बान्धव,ज्ञाति,बन्धु,स्व,स्वजन,दायाद

2।6।34।2।1

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगोत्र¦ mfn. (-त्रः-त्रा-त्रं) Being of one family, of kin, related. m. (-त्रः)
1. A distant kinsman.
2. A kinsman of the same family-name, or one sprung from a common ancestor; one connected by funer- al oblations of food and water. n. (-त्रं) A family, a race or lineage. E. स for समान like, common, and गोत्र family.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगोत्र [sagōtra], a. Being of the same family or kin, related.

त्रः A kinsman sprung from a common ancestor; तत्रभवतो युष्मत्सगोत्रस्य कण्वस्यापराद्धो$स्मि Ś.7.

A kinsman of the same family, one connected by funeral oblations of food and water.

A distant kinsman. -तम् Family, race, lineage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगोत्र/ स--गोत्र mfn. being of the same family or kin , related to( gen. or comp. ) Br. Gaut. etc.

सगोत्र/ स--गोत्र m. a kinsman of the same family (one sprung from a common ancestor or one connected by funeral oblations of food and water) A1p. Mn. MBh. etc.

सगोत्र/ स--गोत्र m. a distant kinsman L.

सगोत्र/ स--गोत्र n. a family , race or lineage W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगोत्र वि.
(समानं गोत्रं येषाम्) जिनका एक ही गोत्र हो, एक गोत्र (अथवा कुलपरम्परा) से सम्बद्ध, जै.ब्रा. II.113।

"https://sa.wiktionary.org/w/index.php?title=सगोत्र&oldid=480671" इत्यस्माद् प्रतिप्राप्तम्