सग्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सग्धिः, स्त्री, सहभोजनम् । इत्यमरः ॥ समाना सह वा जग्धिः सग्धिः । अदः क्तिः जग्धाऽदो इति जग्धं जग्धिः निपातनात् सग्धिरादेशः । सग्धिरपि छन्दसीति परे । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सग्धि स्त्री।

सहभोजनम्

समानार्थक:सग्धि,सहभोजन

2।9।55।1।3

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सग्धि¦ स्त्री अद--क्तिन् नि॰ सहग्न्ध्या सहस्य सः। सगभोजनेअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सग्धि¦ f. (-ग्धिः) Eating together. E. स for सम् with, अद् to eat, क्तिच् aff.; घस् is substituted for the root, the स rejected, घ changed to ग |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सग्धिः [sagdhiḥ], f. Eating together.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सग्धि/ स--ग्धि See. col. 2.

सग्धि/ स-ग्धि f. (fr. 7. स+ ग्धि= जग्धि)a common meal VS. TS.

"https://sa.wiktionary.org/w/index.php?title=सग्धि&oldid=505263" इत्यस्माद् प्रतिप्राप्तम्