सङ्कुचितम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्कुचितम्, क्ली, (सं + कुच् + क्तः ।) संङ्कोच- युक्तम् । अप्रफुल्लम् । तत्पर्य्यायः । निद्राणम् २ मीलितम् ३ मुद्रितम् ४ । इति हेमचन्द्रः ॥ सुप्तम् ५ मिलितम् ६ नतम् ७ निकुञ्चितम् ८ । सनिद्रम् ९ अलसम् १० । इति राजनिर्घण्टः ॥ (यथा, आर्य्यासप्तशत्याम् । ६५४ । “सङ्कुचिताङ्गीं द्विगुणांशुकां मनोमात्रविस्फुर- न्मदनाम् । दयितां भजामि मुग्धामिव तुहिन इव प्रसा- देन ॥”)

"https://sa.wiktionary.org/w/index.php?title=सङ्कुचितम्&oldid=173673" इत्यस्माद् प्रतिप्राप्तम्