सङ्गरहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गरहित¦ mfn. (-तः-ता-तं) Indifferent, stoical, free from attachment. E. सङ्ग, रहित free from.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गरहित/ सङ्ग--रहित mfn. free from attachment , indifferent , unworldly W.

"https://sa.wiktionary.org/w/index.php?title=सङ्गरहित&oldid=382936" इत्यस्माद् प्रतिप्राप्तम्