सङ्गिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गी, [न्] त्रि, (सङ्गोऽस्यास्तीति । इनिः ।) सङ्गविशिष्टः । यथा, -- “आमृत्युतो नैव प्ननोरथाना- मन्तोऽस्ति विज्ञातमिदं मयाद्य ! मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ॥” इति विष्णुपुराणे ४ अंशे २ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गिन्¦ स्त्रि॰ सन्ज--वितुण्। सङ्गयुक्ते स्त्रियां ङीप्। [Page5203-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गिन्¦ mfn. (-ङ्गी-ङ्गिनी-ङ्गि)
1. Uniting with, going to or with, attached.
2. Devoted or addicted to, intent on.
3. Libidinous, lustful, desirous. E. सङ्ग union, इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गिन् mfn. hanging on , sticking in , clinging or adhering to( comp. ) Ka1v. Katha1s.

सङ्गिन् mfn. coming into contact with , touching( comp. ) Ma1rkP.

सङ्गिन् mfn. attached or devoted or addicted to , fond of , intent on , connected with( gen. loc. , or comp. ) MBh. Ka1v. etc.

सङ्गिन् mfn. full of affection or desire , worldly , licentious Pur. Katha1s.

सङ्गिन् mfn. continuous , uninterrupted Kir.

"https://sa.wiktionary.org/w/index.php?title=सङ्गिन्&oldid=382959" इत्यस्माद् प्रतिप्राप्तम्