सङ्गीतम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

सङ्गीतः
  • गीतं, संगीतं, वाद्यविद्या, शास्त्रं, तालैक्यं, स्वरानुपूर्व्यं, माधुर्यं, तौर्यं, वाद्यघोषः।

नाम[सम्पाद्यताम्]

  • सङ्गीतः नाम कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया ।


अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • अहं सङ्गीतपाठशाला गच्छामि।
  • अहं मृदंगवादनं करोमि।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गीतम्, क्ली, (सं + गे + क्तः ।) प्रेक्षणार्थनृत्य- गीतवाद्यम् । यथा, हेमचन्द्रः । “गीतवाद्यनृत्यत्रयं नाट्यं तौर्य्यत्रिकञ्च तत् । सङ्गीतं प्रक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्य- धर्म्मिका ॥” नृत्यगीतवाद्यस्य शास्त्रम् । तत्तु सोमेश्वरभरत- हनूमत्कल्लिनाथमतभेदात् चतुर्व्विधम् । अधुना हनूमन्मतं प्रचलितम् । तस्य अध्यायाः सप्त । स्वराध्यायः १ रागाध्यायः २ तालाध्यायः ३ नृत्याध्यायः ४ भावाध्यायः ५ कोकाध्यायः ६ हस्ताध्यायश्च ७ । इति सङ्गीतशास्त्रम् ॥ * ॥ सङ्गीतावसाने ताम्बूलदानप्रमाणं यथा, -- “ता वासुदेवोऽप्यनुरक्तचित्तः संनृत्य गीताभिनयैरुदारैः । नरेन्द्रसूनो परितोषितेन ताम्बूलयोगेन वराप्सरोभिः ॥ तदागताभिर्नृवराहृतास्तु कृष्णेप्सया मानमयास्तथैव । फलानि गन्धोत्तमवन्ति वीरा- श्छालिक्यगान्धर्व्वमथाहृतञ्च ॥ कृष्णेच्छया च त्रिदिवान्नृदेव अनुग्रहार्थं भूवि मानुषाणाम् । स्थितञ्च रम्यं हरितेजसेव प्रयोजयामास स रौक्मिणेयः । छालिक्यगान्धर्व्वमुदारबुद्धि- स्तेनेव ताम्बूलमथ प्रयुक्तम् ॥” इति हरिवशे भानुमतीहरणे जलक्रीडायाम् १४८ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सङ्गीतम्&oldid=507016" इत्यस्माद् प्रतिप्राप्तम्