सङ्गृहीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्गृहीत¦ mfn. (-तः-ता-तं)
1. Taken, accepted, seized.
2. Assented to. E. सम् before ग्रह् to take, क्त aff.

"https://sa.wiktionary.org/w/index.php?title=सङ्गृहीत&oldid=383001" इत्यस्माद् प्रतिप्राप्तम्