सङ्घ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्घः, पुं, (सं + हन + “संघोद्घौ गणप्रशंसयोः ।” ३ । ३ । ८६ । इति अप् ढिलोपो घत्वञ्च निपा- त्यते ।) समूहः । इत्यमरः ॥ सजातीयानां विजातीयानाञ्च जन्तूनां वृन्दे सङ्घसार्थौ स्याताम् । यथा भिक्षुसङ्घः बणिक्सार्थः । संह- न्यते परिच्छिद्यतेऽनेनेति सङ्घः । संपूर्व्वात् हन- धातोर्नाम्नीति डः निपात्नात् हस्य घः । इति भरतः ॥ (यथा, महाभारते । १ । १२० । १ । “तत्रापि तपसि श्रेष्ठे वर्त्तमानः स वीर्य्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्घ पुं।

जन्तुसमूहः

समानार्थक:सङ्घ,सार्थ

2।5।41।1।2

वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः। सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम्.।

अवयव : जन्तुः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्घ¦ पु॰ संघवत् सर्वम्।

१ समातीयजन्तुसमूहे

२ समूहे च अमरः।

३ संहते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सङ्घ¦ n. (-ङ्घं)
1. Flock, multitude, number, a collection of living beings either of the same or different species.
2. A heap, a quantity in general.
3. A number of people living together. E. सम् before हन् to kill or hurt, aff. घञ् |

"https://sa.wiktionary.org/w/index.php?title=सङ्घ&oldid=383035" इत्यस्माद् प्रतिप्राप्तम्