सचते

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेके
2.4.10
वर्षति उनत्ति शीकते शर्धति शर्धते मर्धति मर्धते सिञ्चति सिञ्चते आर्द्रीकरोति आर्द्रीकुरुते सीकयति तेमयति जेषति सूदति सचते पर्षति गरति मेषति मर्षति घरति उक्षति नेषति शिम्प्यति गडति मेहति मिन्वति निन्वति

सङ्गतौ
2.4.39
समियर्ति समियृते सङ्गच्छति सङ्गच्छते समृच्छति समृच्छते[bq] सम्बध्नाति मिलति समवैति व्यतिसृजति सचते उच्यति

"https://sa.wiktionary.org/w/index.php?title=सचते&oldid=505267" इत्यस्माद् प्रतिप्राप्तम्