सचा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचा ind. near , at hand , along , together , together with , in the presence of. before , in , at , by (with loc. either preceding or following) RV. VS. TBr.

"https://sa.wiktionary.org/w/index.php?title=सचा&oldid=383199" इत्यस्माद् प्रतिप्राप्तम्