सामग्री पर जाएँ

सचित्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचित्र [sacitra], a. Painted, variegated (with pictures); विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः Me.66.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचित्र/ स--चित्र mfn. garnished with pictures Hariv.

सचित्र/ स--चित्र mfn. together with pictures Megh.

सचित्र/ स--चित्र mfn. painted , variegated MW.

सचित्र/ स-चित्र mfn. 73680

"https://sa.wiktionary.org/w/index.php?title=सचित्र&oldid=383239" इत्यस्माद् प्रतिप्राप्तम्