सचेतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचेतस्¦ mfn. (-ताः-ताः-तः) Conscious, reflective, understanding. E. स with, चेतस् mind.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचेतस् [sacētas], a.

Intelligent; व्रीडितव्यमपि ते सचेतसः Ki. 13.46.

Possessed of feeling; सचेतसः कस्य मनो न दूयते Ku.5.48.

Unanimous.

Conscious; इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः Bg.11.51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचेतस्/ स--चेतस् mfn. ( स-)having the same mind , unanimous RV. AV.

सचेतस्/ स--चेतस् mfn. conscious , intelligent , rational RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=सचेतस्&oldid=383308" इत्यस्माद् प्रतिप्राप्तम्