सच्चरित्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सच्चरित्र/ सच्--चरित्र n. good conduct Ra1jat.

सच्चरित्र/ सच्--चरित्र n. history of the good A.

सच्चरित्र/ सच्--चरित्र mfn. virtuous W.

"https://sa.wiktionary.org/w/index.php?title=सच्चरित्र&oldid=383352" इत्यस्माद् प्रतिप्राप्तम्