सजात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजात [sajāta], a. Born together. -तः A brother (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजात/ स--जात etc. See. s.v.

सजात/ स-जात mf( आ)n. born together or at the same time , related

सजात/ स-जात m. a kinsman , countrymen RV. AV. Br. Ka1tyS3r.

सजात/ स-जात m. together with kinsmen or offspring Gobh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजात पु.
सहोदर (सगा) भाई, का.श्रौ.सू. 15.7.12-13।

"https://sa.wiktionary.org/w/index.php?title=सजात&oldid=480675" इत्यस्माद् प्रतिप्राप्तम्