सजाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजातिः, पुं, (समाना जातिरस्य । समानस्य सः ।) समानजातिस्त्रीपुंसोः पुत्त्रः । यथा, -- “सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्त्राः सन्तानवर्द्धनाः ॥” इति मिताक्षरायां आचाराध्यायः ॥ समानजातौ, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजाति¦ पु॰ समाना जातिरस्य समानस्य सः। सवर्णेन सवर्णायामूढायाम् उत्पादिते पुत्त्रे।

२ तुल्यजातौ त्रि॰
“सव-र्णेभ्यः सवर्णासु जायन्ते च सजातयः” मिता॰ स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजाति¦ mfn. (-तिः-तिः-ति)
1. Of the same sort or species, of the same tribe, &c.
2. Like, similar. m. (-तिः) The son of a man and woman of the same caste. E. स for समान same, and जाति species.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजाति [sajāti] सजातीय [sajātīya], सजातीय a.

Of the same kind, tribe, class, or species.

Like, similar. -m. A son of a man and woman of the same caste.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सजाति/ स--जा etc. See. s.v.

सजाति/ स-जाति mfn. belonging to the same tribe or caste or class or kind , similar , like Mn. Ya1jn5.

सजाति/ स-जाति m. the son of a man and woman of the same caste W.

"https://sa.wiktionary.org/w/index.php?title=सजाति&oldid=383621" इत्यस्माद् प्रतिप्राप्तम्