सज्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जः, त्रि, (सज्जतीति । सज्ज + अच् ।) सन्नद्धः । इत्यमरः ॥ सम्भृतः । इति विश्वमेदिन्यौ ॥ निभृतः । इति शब्दरत्नावली ॥ सज्जायुक्तश्च ॥ (यथा, महाभारते । १ । २ । २३२ । “ते तस्य वचनं श्रुत्वा मन्त्रयित्वा तु यद्धितम् । सांग्रामिकं ततः सर्व्वं सज्जञ्चक्रुः परन्तपाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्ज वि।

धृतकवचः

समानार्थक:संनद्ध,वर्मित,सज्ज,दंशित,व्यूढकङ्कट

2।8।65।2।3

आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्. संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः॥

स्वामी : सैन्याधिपतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्ज¦ त्रि॰ सस्ज--अच्।

१ उद्युक्ते

२ संनद्धे अमरः।

३ सम्भृतेविश्वः

४ निभृते शब्दर॰। भावे अ।

५ आयोजने

६ वेशे चस्त्री सतोजायते जन--ड।

७ साधुजाते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्ज¦ mfn. (-ज्जः-ज्जा-ज्जं)
1. Armed, accoutred.
2. Fortified.
3. Prepared, got ready.
4. Ornamented, decorated.
5. Covered, clothed. f. (-ज्जा)
1. Dress, decoration.
2. Armour, mail. E. षस्ज् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्ज [sajja], a.

Ready, made or got ready, prepared; सज्जं क्रतुवरं राजन् कालप्राप्तं च भारत Mb.3.256.2; सज्जो रथः U.1.

Dressed, clothed.

Accoutred, trimmed.

Fully equipped, armed.

Fortified.

Strung, placed on a bow-string.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्ज mf( आ)n. fixed , prepared , equipped , ready for( dat. loc. inf. , or comp. ) MBh. Ka1v. etc.

सज्ज mf( आ)n. fit for everything (said of hands and feet) Pan5cad.

सज्ज mf( आ)n. dressed in armour , armed , fortified L.

सज्ज mf( आ)n. having a bowstring , strung , placed on a bow-string (in these senses often a mere v.l. for स-ज्यSee. ) MBh. R.

"https://sa.wiktionary.org/w/index.php?title=सज्ज&oldid=383709" इत्यस्माद् प्रतिप्राप्तम्