सामग्री पर जाएँ

सज्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जितः, त्रि, भूषितः । कृतसज्जः । वर्म्मितः । सन्नद्धः । षस्जधातोः क्तप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जित¦ त्रि॰ सज्जा जातास्य तार॰ इतच् मस्ज् णिच्--कर्मणिक्त वा।

१ कृतवेशे

२ भूषिते

३ संनद्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जित¦ mfn. (-तः-ता-तं)
1. Armed, accoutred.
2. Dressed, decorated, ornamented.
3. Prepared, made. E. सज्जा armour, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जित [sajjita], a.

Dressed.

Decorated.

Made ready, equipped; सामादिसज्जितैः पाशैः प्रतीक्षन्ते दिवानिशम् Pt.1.157.

Accoutred, armed.

Fastened, attached to; परिधाय स्ववासांसि प्रेष्ठसंगमसज्जिताः Bhāg.1.22.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्जित mfn. fastened or attached to , fixed upon (in अ-सज्जिता-त्मन्, " not having the mind fixed upon ") BhP.

सज्जित mfn. equipped , prepared , ready to or for( comp. or अर्थम्ifc. ) MBh. R. etc.

सज्जित mfn. dressed , ornamented W.

सज्जित mfn. strung (as a bow) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सज्जित&oldid=383786" इत्यस्माद् प्रतिप्राप्तम्