सज्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्ज् [sajj], 1 P. To go, move. -Caus.

To cling, adhere,

To fix (the mind) upon.

To cause one's self to be embraced; सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च Ms.8.362.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सज्ज् cl.1 P. सज्जति, to go , move Dha1tup. vii , 22.

सज्ज् (= सञ्ज्; See. सज्जय) , Caus. सज्जयति, to cling , adhere , fasten or fix or attach to( loc. ) Katha1s. ; to fix (the mind) upon BhP. ; to cause one's self to be embraced (by other men) Mn. viii , 362.

"https://sa.wiktionary.org/w/index.php?title=सज्ज्&oldid=383827" इत्यस्माद् प्रतिप्राप्तम्