सञ्चित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्चित¦ त्रि॰ सम् + चि--क्त।

१ स हीते

२ अनारब्धफलके कर्मभेदे च[Page5205-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्चित¦ mfn. (-तः-ता-तं)
1. Assembled, accumulated, collected, gathered.
2. Enumerated.
3. Full of, provided with.
4. Obstructed.
5. Dense, thick, (as a wood.) E. सम्, चि to collect, क्त aff.

"https://sa.wiktionary.org/w/index.php?title=सञ्चित&oldid=383950" इत्यस्माद् प्रतिप्राप्तम्