सञ्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्जनम् [sañjanam], 1 The act of attaching, fastening.

Joining, folding (the hands).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सञ्जन n. the act of attaching or fastening Ba1lar.

सञ्जन n. joining , folding (the hands) Naish.

सञ्जन n. the act of clinging , adhering , sticking MW.

"https://sa.wiktionary.org/w/index.php?title=सञ्जन&oldid=384021" इत्यस्माद् प्रतिप्राप्तम्