सट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सटम्, क्ली, (सटतीति । सट् अवयवे + अच् ।) जटा । यथा, -- “जटा जटिर्जटी जूटो जुटकन्तु सटं सटा । कौटीरं जूटकं हस्तं शिखायां व्रतिनामपि ॥” इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सट¦ न॰ स्त्री सठ--अच् गृषो॰ ठस्य टः।

१ व्रतिनां केशसङ्घाते

२ जटायाम् शब्दर॰।

३ शिखायां

४ सिंहादेः केशरे चमेदि॰
“सटच्छटाभिन्नघनेनेति” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सट¦ mfn. Subst. (-टः-टा-टं) An ascetic's clotted hair, or the hair collected into a loose braid and twisted forwards upon the fore- head.
2. A mane.
3. A crest.
4. Bristles of a boar. E. षट् to be a part of, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सटम् [saṭam] सटा [saṭā], सटा 1 An ascetic's matted hair.

The mane (of a lion); केनानेकदानवासितसठः सिंहो$र्पितः पञ्जरे Mu.7.6; Śi.1.47.

Bristles of a boar; विध्यन्तमुद्धृत- सटाः प्रतिहन्तुमीषु R.9.6.

A braid of hair.

A crest.

(Fig.) Lustre, light; जटां तडिद्वह्निसटोग्ररोचिषम् Bhāg.4.5.2.

A multitude, number. -Comp. -अङ्कः a lion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सट m. n. =next L.

सट m. a person whose father is a Brahman and whose mother is a भाटिL.

"https://sa.wiktionary.org/w/index.php?title=सट&oldid=384100" इत्यस्माद् प्रतिप्राप्तम्