सठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सठ, क श्वठार्थे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) दन्त्यादिः । क, साठयति सठार्थे गत्यसंस्कृतसंस्कृतेषु । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सठ¦ श्वठार्थे गतौ संस्कारे असंस्कारे च चुरा॰ उभ॰ सक॰सेट्। साठयति ते पोपदेशत्वमेव न्याय्यम्।

"https://sa.wiktionary.org/w/index.php?title=सठ&oldid=384182" इत्यस्माद् प्रतिप्राप्तम्