सतत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सततम्, क्ली, (सन्तन्यते स्मेति । सं + तन + क्तः । समो वा हितततयोरिति पक्षे मलोपः ।) निर- न्तरक्रिया । तद्वति, त्रि । इत्यमरः ॥ तत्पर्य्यायः अनवरतशब्दे नित्यशब्दे च द्रष्टव्यः । अपि च । “सतते त्वनवरतानारताश्रान्तसन्ततम् । प्रसक्तासक्तनित्याजस्रानद्धाविरतानिशम् ॥” इति जटाधरः ॥ (यथा, मनुः । ४ । २२ । “एतानेक महायज्ञान् यज्ञशास्त्रविदो जनाः । अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतत नपुं।

अविरतम्

समानार्थक:सतत,अनारत,अश्रान्त,सन्तत,अविरत,अनिश,नित्य,अनवरत,अजस्र

1।1।65।2।1

सत्वरं चपलं तूर्णमविलम्बितमाशु च। सततानारताश्रान्तसन्तताविरतानिशम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतत¦ न॰ सम् + तन--क्त समोऽन्त्यलोप।

१ निरन्तरे

२ तद्वतित्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतत¦ mfn. (-तः-ता-तं) Eternal, continual. n. Adv. (-तं) Eternally, continually. E. सम् before तन् to spread, aff. क्त, and the म rejected optionally.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतत [satata], a. Constant, eternal, everlasting, perpetual. -तम् ind. Constantly, continuously, eternally, always; सुलभाः पुरुषा राजन् सततं प्रियवादिनः Rām. -Comp. -गः, -गतिः wind; सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य शय्या कार्या Dk.; सततगा- स्ततगानगिरो$लिभिः Śi.6.5; नेत्रा नीताः सततगतिना यद्विमानाग्र- भूमिः Me.71; Mb.5.167.29. -Comp. -दुर्गत a. always miserable. -परिग्रहम् ind. continually. -यायिन् a.

always moving.

constantly tending to decay; घोरे- $स्मिन् भूतसंसारे नित्यं सततयायिनि Ms.1.5. -युक्त a. constantly devoted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतत/ स--तत See. s.v.

सतत/ स-तत mfn. (fr. 7. स+ त्; accord. to Pa1n2. 6-1 , 144 Va1rtt. 1 = सं-ततas स-हित= सं-ह्)constant , perpetual , continual , uninterrupted (only in comp. and 730440 अम्ind. " constantly , always , ever " ; with न, " never ") Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सतत&oldid=505275" इत्यस्माद् प्रतिप्राप्तम्