सततम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सततम्, क्ली, (सन्तन्यते स्मेति । सं + तन + क्तः । समो वा हितततयोरिति पक्षे मलोपः ।) निर- न्तरक्रिया । तद्वति, त्रि । इत्यमरः ॥ तत्पर्य्यायः अनवरतशब्दे नित्यशब्दे च द्रष्टव्यः । अपि च । “सतते त्वनवरतानारताश्रान्तसन्ततम् । प्रसक्तासक्तनित्याजस्रानद्धाविरतानिशम् ॥” इति जटाधरः ॥ (यथा, मनुः । ४ । २२ । “एतानेक महायज्ञान् यज्ञशास्त्रविदो जनाः । अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सततम्/ स-ततम् ind. 230440

"https://sa.wiktionary.org/w/index.php?title=सततम्&oldid=384316" इत्यस्माद् प्रतिप्राप्तम्