सतर्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतर्कः, त्रि, तर्केण सह वर्त्तमानः । सावधानः । इति लोकप्रसिद्धः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतर्क [satarka], a.

Versed in reasoning.

Considerate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतर्क/ स--तर्क mfn. having argument or reasoning , skilled in speculation MW.

सतर्क/ स--तर्क mfn. cautious , considerate ib.

"https://sa.wiktionary.org/w/index.php?title=सतर्क&oldid=505276" इत्यस्माद् प्रतिप्राप्तम्