सती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सती, स्त्री, (अस्तीति । अस् + शतृ । उगित्वात् ङीप् ।) दुर्गा । साध्वी । इति मेदिनी । (यथा, कुमारे । १ । २१ । “सती सती योगविसृष्टदेहा तां जन्मने शैलबधूं प्रदेपे ॥”) सौराष्ट्रमृत्तिका । इति हेमचन्द्रः ॥ दानम् । अवसानम् । इति नानार्थसातिशब्दटीकायां भरतः ॥ * ॥ स्थानविशेषे सत्यष्टोत्तरशत- नामानि यथा, -- देव्युवाच । “सर्व्वगा सर्व्वभूतेषु द्रष्टव्या सर्व्वतो भुवि । सप्तलोकेषु यत्किञ्चिद्रहितं न मया विना ॥ तथापि येषु स्थानेषु द्रष्टव्याः सिद्धिमीप्मुभिः । स्मर्त्तव्या भूतिकामैर्व्वा ता वक्ष्यामि प्रयत्नतः ॥ वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे ललिता देवी कामुका गन्धमादने ॥ मानसे कुमुदा नाम विश्वकाया तथेश्वरे । सूर्य्यविम्बे प्रभा नाम मातॄणां वैष्णवी तथा ॥ अरुन्धती सतीनान्तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्व्वशरीरिणाम् ॥ एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् । अष्टोत्तरञ्च तीर्थानां शतमेतदुदाहृतम् । यः पठेच्छृणुयाद्वापि सर्व्वपापैः प्रमुच्यते ॥ एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मानवः । सर्व्वपापविनिर्म्मुक्तः कल्पं शिवपुरे वसेत् ॥ यस्तु मत्परमः कालं करोत्येतेषु मानवः । स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम् ॥ नामाष्टशतकं यस्तु श्रावयेच्छिवसन्निधौ । तृतीयायामथाष्टम्यां बहुपुत्त्री भवेन्नरः ॥ गोदाने श्राद्धकाले वा अहन्यहनि वा पुनः । देवार्च्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति ॥ एवं वदन्ती सा तत्र ददाहात्मानमात्मना । स्वायम्भुवेऽपि काले च दक्षप्राचेतसोऽभवत् ॥ पार्व्वती चाभवद्देवी शिवदेहार्द्धधारिणी । मेनागर्भसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ॥ अरुन्धती जपन्त्येतत्तदाप्ता योगमुत्तमम् । पुरुरवाश्च राजषिर्लोकेषु जयतामगात् ॥ ययातिः पुत्त्रलाभन्तु धनलाभन्तु भार्गवः । तथान्ये देवदैत्याश्च ब्राह्मणाः क्षत्त्रियास्तथा । वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम् ॥ यत्रेतल्लिखितं तिष्ठेत् पूज्यते देवसन्निधौ । न तत्र शोकदौर्गत्यं कदाचिदपि जायते ॥” इति मत्स्यपुराणे १३ अध्यायः ॥ * ॥ सावित्री । यथा, -- यम उवाच । “सावित्रीवरदानेन त्वं सावित्रीकला सती । प्राप्ता पुरा भूभृता च तपसा तत्समा शुभे ॥ यथा श्रीः श्रीपतेः क्रोडे भवानीव भवोरसि । सौभाग्या सुप्रिया त्वञ्च भव सत्यवति प्रिये ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥ * ॥ विद्यमाना । (यथा, -- “तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्व्वती प्रियेषु सौभाग्यफला हि चारुता ॥” इति कुमारसम्भवे । ५ । १ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सती स्त्री।

पतिव्रता

समानार्थक:सुचरित्रा,सती,साध्वी,पतिव्रता

2।6।6।2।3

भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी। पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सती [satī], 1 A virtuous or good woman (or wife); सती सती योगविसृष्टदेहा Ku.1.21; Ki.11.5; esp. applied to one who burns herself with her husband's corpse.

A female ascetic.

N. of the goddess Durgā or Pārvatī; पर्यस्तं नन्दया सत्या स्नानपुण्यतरोदया । विलोक्य भूतेशगिरिम् Bhāg.4.6.22; Ku.1.21.

A kind of fragrant earth.

A wife or female (of an animal).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सती f. See. सतिbelow

सती f. (fem. of सत्; for 2. See. p. 1138 , col. 2) her ladyship , your ladyship (= भवती, sometimes = " you ") MBh.

सती f. a good and virtuous or faithful wife( esp. applied in later use to the faithful -wwife [popularly called Suttee] who burns herself with her husband's corpse W. ; compar. सती-तरा, सति-त्or सत्-त्) Ka1v. VarBr2S. Katha1s. etc.

सती f. a wife , female (of an animal) BhP.

सती f. a female ascetic MW.

सती f. a fragrant earth L.

सती f. two kinds of metre Col.

सती f. N. of the wife of विश्वामित्रRV.

सती f. of the goddess दुर्गाor उमा(sometimes described as Truth personified or as a daughter of दक्षand wife of भव[ शिव] , and sometimes represented as putting an end to herself by योग, or at a later period burning herself on the funeral pyre of her husband) Pur. Kum.

सती f. of one of the wives of अङ्गिरस्BhP.

सती f. of various women of modern times (also -देवी) Cat.

सती f. (for 1. See. p. 1135 , col. 1)= सातिL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(ललिता) a daughter of दक्ष, and wife of Bhava or शिव; फलकम्:F1:  भा III. १४. ३५ Va1. 1. ७०: Vi. I. 7. २५-6:फलकम्:/F see पार्वती; expressed a desire to attend her [page३-508+ ३३] father's sacrifice to which शिव was not invited. Permitted to go, she went home but was not welcomed by her father. Seeing the insult offered to her husband who was denied the share due to him, she cast off her body by yoga. Born as daughter of Mena. फलकम्:F2:  भा. IV. 1. ६५-66: 2. 1-3: 3. 5-२५; 4 (whole): 7. ५८ and ६२: M. १३. १४-16: वा. १०. २७: ३०. ४१-75:फलकम्:/F Drank the सौभाग्य which came in a blaze from Hari's chest फलकम्:F3:  M. ६०. १०.फलकम्:/F became उमा, daughter of the King of the हिमालयस् and married Rudra (Bhava). फलकम्:F4:  Ib. १५४. ६०, ६९: १५६. १५: वा. 9. ५२. ५४, ६९. ४५-77. ७१. 2; Vi. I. 8. १२-14.फलकम्:/F
(II)--a wife of Angiras, and mother of Atharvan- giras; met by Citraketu. भा. VI. 6. १९: १७. १६.
(III)--same as सुकुमारी. M. १२२. ३१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SATĪ : A birth of Devī Pārvatī. (For more details see under Pārvatī).


_______________________________
*14th word in right half of page 702 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सती&oldid=505278" इत्यस्माद् प्रतिप्राप्तम्