सतीर्थ्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतीर्थ्यः, पुं, (समाने तीर्थे वासीति । “समान- तीर्थे वासी ।” ४ । ४ । १०७ । इति यत् । “तीर्थे ये ॥” ६ । ३ । ८७ । इति समानस्य सः ।) परस्परैकगुरुशिष्यः । इत्यमरः ॥ एकोऽभिन्नो गुरुर्येषां तेऽन्योन्यं सतीर्थ्याः । समाने तीर्थे गुरी वसन्ति सतीर्थ्याः । ढघेकादिति यः । ज्योतिर्जनपदेत्यादिना सः । तीर्थमृषियुष्टजले गुरौ इति वक्षते । इति भरतः ॥ अपि च । “स्यात् सतीर्थः सतीर्थ्योऽपि तथैकगुरुरित्यपि ।” इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=सतीर्थ्यः&oldid=173898" इत्यस्माद् प्रतिप्राप्तम्