सत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्, क्ली, (अस्तीति । अस + शतृ) ब्रह्म । यथा । भगवद्गीतायाम् । “ओम् तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥” ओम् तत् सदिति त्रिविधो ब्रह्मणो जगदी- श्वरस्य निर्द्देशोऽभिधानं ब्रह्मविद्भिश्चिन्तितम् । तत्र तावदोमितिब्रह्मेत्यादि श्रुतिप्रसिद्धेरोमिति ब्रह्मणो नाम । पातञ्जलिरप्याह अस्यव वाचकः प्रणवः । अस्य ब्रह्मणः । ओम्कारो भगवान् विष्णुरित्यादि तु वाच्यवाचकयोरभेदेन । तथा च । जगत्कारणत्वेन प्रसिद्धत्वादविदुषां परोक्ष- त्वाच्च तच्छब्दोऽपि ब्रह्मणो नाम । एवं पर- मार्थसत्त्वसाधुत्वप्रशस्तत्वादिभिः सच्छब्दोऽपि अतस्तेन त्रिविधनिर्द्देशेना यद्वा यस्यायं त्रिविधो निर्द्देशस्तेन परमात्मना ब्राह्मणादयो निर्म्मिताः ॥ वैदिके कर्म्मणि तेषां प्रथमतो निर्द्देशो यथा, -- “तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥” यस्मादेवं ब्रह्मणो निर्द्देशस्तस्मादोमित्युदाहृत्य उच्चार्य्य कृता वेदवादिनां यज्ञाद्याः शास्त्रोक्ताः क्रियाः सततमङ्गवैकल्येऽपि प्रवर्त्तन्ते प्रकर्षेण वर्त्तन्ते सगुणा भवन्तीति भगवान् शङ्कराचार्य्य- चरणाः ॥ “तदित्यनभिसन्धाय यज्ञदानतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥” तदिति ब्रह्मणोऽभिधानमुदाहृत्य इत्यनुषङ्गः । अनभिसन्धाय कर्म्मणः फलमिति शेषः । तस्मात् फलाभिसन्धानं विना मुमुक्षुणा कर्म्म कर्त्तव्य- मित्यपि बोध्यम् । “सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते । प्रशस्ते कर्म्मणि तथा सच्छब्दः पार्थ युज्यते ॥” यतो विद्यमानजन्मनि उत्कृष्टचरिते च सदि- त्येतत् प्रयुज्यते । अतो यज्ञादौ कर्म्मणि प्रथ- मतः सच्छब्दः प्रयुज्यते । इत्येकादशीतत्त्वम् ॥ * ॥

सत्, त्रि, (अस्तीति । अस + शतृ ।) सत्यम् । साधुः । (यथा, मुग्धबोधे । “रामंनमति सानन्दं धर्म्मानभिनिविश्य स सन् ।”) विद्यमानम् । (यथा, हितोपदेशे । “दुर्ज्जनः परिहर्त्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥”) प्रशस्तम् । अभ्यर्हितम् । इत्यमरः ॥ धीरः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत् पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।1।4

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सत् वि।

अभ्यर्हितम्

समानार्थक:सत्

3।3।83।2।1

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , शेषः

सत् वि।

प्रशस्तम्

समानार्थक:मतल्लिका,मचर्चिका,प्रकाण्ड,उद्ध,तल्लज,सत्,रूप्य

3।3।83।2।1

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , शेषः

सत् वि।

विद्यमानम्

समानार्थक:सत्

3।3।83।2।1

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

सत् वि।

साधुः

समानार्थक:सत्

3।3।83।2।1

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , द्रव्यम्

सत् वि।

सत्यम्

समानार्थक:सत्,यथार्थम्,यथातथम्

3।3।83।2।1

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ। सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्.।

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्¦ त्रि॰ अस--शतृ।

१ सत्ये

२ साधौ

२ पूजिते

४ धीरे

५ प्रशस्ते

६ विद्यमाने च अमरः। स्त्रियां ङीप्। सा च

७ पति-व्रतायां स्त्रियां

८ दक्षकन्याभेदे
“सती सती योगवि-सृष्टदेहेति” कुमारः।

९ सौराष्ट्रमृदि हेमच॰

१० ब्रह्मणिन॰
“ओंतत्सदितिर्निर्देशो व्रह्मणस्त्रिविधः स्मृतः” इतिगीता।

११ आदरे{??}व्य॰
“सदसती आदरानादरयो-रिति” पाणिनिः उप॰ स॰
“सत्कृत्य” सि॰ कौ॰। पतिव्र-तापरत्वे संज्ञात्वात् तस्याभावः त्व
“त्वतलोर्गुणवचनस्य” पा॰ न ह्रस्वः सतीत्वम्
“तेन नारद! नारीणां सतीत्व-मुपजायते” पुराणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्¦ mfn. (-सन्-सन्ती-सत्)
1. True.
2. Good, virtuous.
3. Being, existing.
4. Excellent, best.
5. Venerable, respectable.
6. Wise, learned.
7. Firm, steady.
8. Right, proper. f. (-सती)
1. A virtuous wife; in ordinary use applied especially to the wife, who burns herself with her husband's corpse.
2. The goddess UMA
4.
3. A fragrant earth, commonly Surat-earth.
4. A species of the Pratishtha4 metre. n. (सत्)
1. The true GOD, the always present and all-pervad- ing spirit.
2. That which really is, entity, existence, essence.
3. Truth, reality.
4. That which is good. m. (-सन्) A virtuous man. Ind. (-सत्) In composition, a particle of reverence or respect, implying, good, fit, &c.; as सत्क्रिया virtue, doing what is right, &c. E. अस् to be, aff. of the participle of the present tense शतृ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत् [sat], a. (-ती f.)

Being, existing, existent; सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् Bv.1.12; सत्कल्पवृक्षे वने Ś.7.12.

Real, essential, true; Bṛi. Up.2.3.1.

Good, virtuous, chaste; सती सती योगविसृष्टदेहा Ku.1. 21; Ś.5.17.

Noble, worthy, high; as in सत्कुलम्.

Right, proper.

Best, excellent.

Venerable, respectable.

Wise, learned.

Handsome, beautiful.

Firm, steady. -m. A good or virtuous man, a sage; आदानं हि विसर्गाय सतां वारिमुचामिव R.4.86; अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचो$मृतम् Bv.1.113; Bh.2. 78; R.1.1. -n.

That which really exists, entity, existence, essence.

The really existent truth, reality.

Good; as in सदसत् q. v.

Brahman or the Supreme Spirit.

Ved. Water.

The primary cause (कारण); य ईक्षिता$हं रहितो$प्यसत्सतोः Bhāg.1.38.11.

(In gram.) The termination of the present participle. (सत्कृ means

to respect, treat with respect, receive hospitably.

to honour, worship, adore.

to adorn.) -Comp. -अञ्जनम् (सदञ्जनम्) calx of brass. -अर्थः (सदर्थः) a matter in question. -असत् (सदसत्) a.

existent and non-existent, being and not being.

real and unreal.

true and false.

good and bad, right and wrong.

virtuous and wicked. (-n. du.)

entity and non-entity.

good and evil, right and wrong. ˚विवेकः discrimination between good and evil, or truth and falsehood. ˚व्यक्तिहेतुः the cause of discrimination between the good and bad; तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः R.1.1.

आचारः (सदाचारः) good manners, virtuous of moral conduct.

approved usage, traditionary observances, immemorial custom; यस्मिन् देशे य आचारः पारंपर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ Ms.2.18. -आत्मन् a. (सदात्मन्) virtuous, good. -आनन (सदानन) a. fair-faced. -उत्तरम् (सदुत्तरम्) a proper or good reply. -करणम् funeral obsequies. -कर्तृ m. an epithet of Viṣṇu. -कर्मन् n.

a virtuous or pious act.

virtue, piety.

funeral obsequies.

expiation.

hospitality. -काण्डः a hawk, kite.

कारः a kind or hospitable treatment, hospitable reception; सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ Bg.17.18.

reverence, respect.

care, attention.

a meal.

a festival, religious observance. -कार्यम् (in Sāṁkhya phil.) the necessary existence of an effect. ˚वाद the doctrine of the actual existence of an effect (in its cause). -कुल a good or noble family. -कुलीन a. nobly born, of noble descent.-कृत a.

done well or properly.

hospitably received or treated.

revered, respected, honoured.

worshipped. adored.

entertained.

welcomed. (-तः) an epithet of Śiva.

(तम्) hospitality.

respect.

virtue, piety. -कृतिः f.

treating with respect, hospitality, hospitable reception.

virtue, morality.

क्रिया virtue, goodness; शकुन्तला मूर्तिमती च सत्क्रिया Ś.5.15.

charity, good or virtuous action.

hospitality, hospitable reception; सत्क्रियाविशेषात् Ś.7.

courtesy, salutation.

any purificatory ceremony.

funeral ceremonies, obsequies.

Celebration, decoration; यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियाम् R.11.3. -गतिः f. (-सद्गतिः)

a good or happy state, felicity, beatitude.

The way of good men. -गुण a. (सद्गुण) possessed of good qualities, virtuous, (-णः) virtue, excellence, goodness, good quality. -घनः (सद्घनः) holy existence.

nothing but existence.-चरित, -चरित्र a. (सच्चरित-त्र) well conducted, honest, virtuous, righteous; सूनुः सच्चरितः Bh.2.25. (-n.)

good of virtuous conduct.

history or account of the good; Ś.1. -चारा (सच्चारा) turmeric. -चिद् (सच्चिद्) the Supreme Spirit. ˚अंशः a portion of existence and thought. ˚आत्मन् m. the soul consisting of entity and thought. ˚आनन्दः

'existence or entity, knowledge and joy'; an epithet of the Supreme Spirit or Brahman.

of Viṣṇu. -जन a. (सज्जन) good, virtuous, respectable. (-नः) a good or virtuous man. ˚गर्हित despised by the virtuous; पुक्कस्यां जायते पापः सदा सज्जनगर्हितः Ms.1. 38. -धर्मः (सद्धर्मः) true justice. -पतिः Ved.

a lord of good persons or heroes.

N. of Indra. -पत्रम् the new leaf of a water-lily.

पथः a good road.

the right path of duty, correct or virtuous conduct.

an orthodox doctrine. -परिग्रहः acceptance (of gifts) from a proper person. -पशुः a victim fit for a sacrifice, a good sacrificial victim. -पात्रम् a worthy or virtuous person. ˚वर्षः bestowing favours on worthy recipients, judicious liberality. ˚वर्षिन् a. having judicious liberality.

पुत्रः a good or virtuous son.

a son who performs all the prescribed rites in honour of his ancestors. -a. one who has a son; यद्यपि स्यात्तु सत्पुत्रो$प्यसत्पुत्रो$पि वा भवेत् Ms.9.154. -प्रतिपक्षः (in logic) one of the five kinds of hetvābhāsas or fallacious hetus, a counterbalancedhetu, one along which there exists another equal hetu on the opposite side; यत्र साध्याभावसाधकं हेत्वन्तरं स सत्प्रति- पक्षः; e. g. 'sound is eternal because it is audible'; and also 'sound is non-eternal, because it is a product'; नाप्रामाण्यं मतानां स्यात् केषां सत्प्रतिपक्षवत् N.17.19. -प्रमुदिता (in Sāṁkhya phil.) N. of one of the 8 perfections.

भाग्यम् (सद्भाग्यम्) good fortune.

Felicity. -फलः the pomegranate tree.

भावः (सद्भावः) existence, being, entity; सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते Bg.17.26.

actual existence, reality.

good disposition or nature, amiability.

quality of goodness.

obtainment (प्राप्ति); देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि Rām.7.56.9. -मातुरः (सन्मातुरः) the son of a virtuous mother. -मात्रः (सन्मात्रः) 'consisting of mere entity', the soul. -मानः (सन्मानः) esteem of the good. -मित्रम् (सन्मित्रम्) a good or faithful friend. -युवतिः f. (सद्युवतिः) a virtuous maiden. -वंश (सद्वंश) a. of high birth. -वचस् n. (सद्वचस्) an agreeable or pleasing speech. -वस्तु n.

(सद्वस्तु) a good thing.

a good plot or story; प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात् । शृणुत मनोभिरवहितैः क्रियामिमां कालिदासस्य ॥ V.1.2. -वादिता (सद्वादिता) true counsel; सद्वादितेवाभिनिविष्टबुद्धौ Ki.17.11. -विद्य (सद्विद्य) welleducated, having good learning. -वृत्त a.

(सद्वृत्त) wellbehaved, well conducted, virtuous, upright.

perfectly circular, well-rounded; सद्वृत्तः स्तनमण्डलस्तव कथं प्राणै- र्मम क्रीडति Gīt.3 (where both senses are intended).

(त्तम्) good or virtuous conduct.

an agreeable or amiable disposition. -शील (सच्छील) a.

good tempered.

benevolent, kindly disposed (towards others).-संसर्गः, -संनिधानम्, -संगः, -संगतिः, -समागमः company or society of the good, association with the good; तथा सत्संनिधानेन मूर्खो याति प्रवीणताम् H.1; सत्संगजानि निधनान्यपि तारयन्ति U.2.11; सत्संगतिः कथय किं न करोति पुंसाम् Bh.2.23.-संप्रदायः good tradition. -संप्रयोगः right application.-सहाय a. having virtuous friends. (-यः) a good companion. -सार a. having good sap or essence.

(रः) a kind of tree.

a poet.

a painter. -हेतुः (सद्धेतुः) a faultless or valid hetu or middle term.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत् mf( सती)n. ( pr. p. of 1. अस्)being , existing , occurring , happening , being present( सतो मे, " when I was present " ; often connected with other participles or with an adverb e.g. नाम्नि कृते सति, " when the name has been given " ; तथा सति, " if it be so " ; also ibc. , where sometimes = " possessed of " See. सत्-कल्पवृक्ष) RV. etc.

सत् mf( सती)n. abiding in( loc. ) MBh.

सत् mf( सती)n. belonging to( gen. ) S3Br.

सत् mf( सती)n. living Mun2d2Up.

सत् mf( सती)n. lasting , enduring Ka1v. RV. etc.

सत् mf( सती)n. real , actual , as any one or anything ought to be , true , good , right( तन् न सत्, " that is not right ") , beautiful , wise , venerable , honest (often in comp. See. below) RV. etc.

सत् m. a being , ( pl. )beings , creatures RV. etc.

सत् m. a good or wise man , a sage MBh. R.

सत् m. good or honest or wise or respectable people Mn. MBh. etc.

सत् n. that which really is , entity or existence , essence , the true being or really existent (in the वेदा-न्त, " the self-existent or Universal Spirit , ब्रह्म") RV. etc.

सत् m. that which is good or real or true , good , advantage , reality , truth ib.

सत् m. water Naigh. i , 12

सत् m. (in gram.) the terminations of the present participle Pa1n2. 3-2 , 127 etc.

"https://sa.wiktionary.org/w/index.php?title=सत्&oldid=505279" इत्यस्माद् प्रतिप्राप्तम्