सत्कृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कृ/ सत्-- P. A1. -करोति, -कुरुतेetc. , to set right , put in order , arrange , prepare , adorn , garnish Mn. MBh. R. etc. ; to treat well or with respect , honour , treat or receive hospitably MBh. R. Ka1v. etc. ; to pay the last honours to( acc. ) , cremate R. : Caus. -कारयति, to cause to be treated with respect or reverence , show -revreverence , pay -resprespect MW. ; to cause to pay the last honours MBh.

"https://sa.wiktionary.org/w/index.php?title=सत्कृ&oldid=384858" इत्यस्माद् प्रतिप्राप्तम्