सत्कृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कृतः, त्रि, (सत् + कृ + क्तः ।) पूजितः । कृत- सत्कारः । यथा, -- “तस्थौ कञ्चित् स कालञ्च मुनिना तेन सत्- कृतः ।” इति देवीमाहात्म्यम् ॥ (महादेवे, पुं । इति महाभारतम् । १३ । १७ । ११३ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कृत¦ त्रि॰ सत् + कृ--क्त।

१ पूजिते

२ कृतसम्माने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कृत¦ mfn. (-तः-ता-तं)
1. Worshipped, adored.
2. Respected, revered.
3. Welcomed, saluted.
4. Entertained, treated with hospitality.
5. Done rightly or properly. n. (-तं)
1. Hospitality.
2. Respect.
3. Virtue. m. (-तः) S4iva. E. सत् excellent, and कृत made.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्कृत/ सत्--कृत mfn. done well W.

सत्कृत/ सत्--कृत mfn. adorned with( comp. ) MBh. Pur.

सत्कृत/ सत्--कृत mfn. honoured , treated with respect or hospitality , entertained MBh. R. VarBr2S. etc.

सत्कृत/ सत्--कृत mfn. worshipped , adored VarBr2S.

सत्कृत/ सत्--कृत m. N. of शिवMW.

सत्कृत/ सत्--कृत n. virtue W.

सत्कृत/ सत्--कृत n. respect ib.

सत्कृत/ सत्--कृत n. honourable reception Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=सत्कृत&oldid=384862" इत्यस्माद् प्रतिप्राप्तम्