सत्तम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तमः, त्रि, (अयमेषामतिशयेन सन् । सत् + तमप् ।) अतिशोभनः । इत्यमरः ॥ पूज्यतमः । साधीयान् । उत्तमः । इति मेदिनी ॥ (यथा, देवीभागवते । ११ । १६ । ३ । “तद्भेदानपि वक्ष्यामि शृणु देवर्षिसत्तम ! ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तम वि।

अतिशोभनः

समानार्थक:श्रेयस्,श्रेष्ठ,पुष्कल,सत्तम,अतिशोभन

3।1।58।2।4

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तम¦ त्रि॰ अतिशयेन सन् तमप्। अतिशयसाधौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तम¦ mfn. (-मः-मा-मं)
1. Best, excellent.
2. Very venerable or respect- able.
3. Most virtuous. E. सत् good, and तमप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तम [sattama], a. Most beautiful, the best, excellent, the most respectable; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तम/ सत्--तम mfn. ( सत्-)very good or right , the best , first , chief of( gen. or comp. ) Br. S3a1n3khS3r. ChUp. etc.

सत्तम/ सत्--तम mfn. most virtuous W.

सत्तम/ सत्--तम mfn. very venerable or respectable ib.

"https://sa.wiktionary.org/w/index.php?title=सत्तम&oldid=384913" इत्यस्माद् प्रतिप्राप्तम्