सत्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्ता, स्त्री, जातिविशेषः । इति भाषापरिच्छेदा ॥ (सतो भावः । सत् + तल् ।) विद्यमानता । यथा । यद्यपि पापस्य कार्य्यानन्वितत्वेन तत्- सत्तायामप्रामाण्यं प्रतिभाति । इति प्राय- श्चित्ततत्त्वम् ॥ साधुता । सतो भाय इत्यर्थे सच्छब्दात् तप्रत्ययेन निष्पन्ना ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्ता¦ स्त्री सतोभावः तल्।

१ द्रव्यगुणकर्मवृत्तौ

२ जातिभेदे
“द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते” भाषा॰। जाति-शब्दे

३०

९३ पृ॰ दृश्यम्।

३ विद्यमानतायाञ्च विद्यमा-नत्वं च कालसम्बन्धः। आत्मधारणानुकूलव्यापार इतिशब्दिकाः
“आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते। अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः” हरिः। तत्र विद्यमानता च वेदान्तमते त्रिविधा पारमर्थिकी

१ ब्रह्मणः त्रैकालिकाबाध्यत्वरूपा व्यावहारिकी

१ घटादीनांसा च तत्त्वज्ञाननाश्या प्रातीतिकी

३ शुक्तिरजतादेः साचाधिष्ठानसाक्षात्कारनाश्या। ब्रह्मसत्तयैव सर्वेषां स-क्ताव्यवहारः सदुत्पन्नत्वात् इति वेदान्तिनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्ता¦ f. (-त्ता)
1. Being, existence.
2. Goodness, excellence.
3. Reality. E. सत् being, तल् aff. of the abstract; also सत्त्वं | [Page753-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्ता [sattā], 1 Existence, entity, being.

Actual existence, reality.

The highest Jāti or generality; द्रव्यादित्रिक- वृत्तिस्तु सत्ता परतयोच्यते.

Goodness, excellence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्ता/ सत्--ता f. existence , being Up. Kan2. Tarkas. etc.

सत्ता/ सत्--ता f. a partic. जाति(in phil. ) MW.

सत्ता/ सत्--ता f. goodness , excellence W.

"https://sa.wiktionary.org/w/index.php?title=सत्ता&oldid=384931" इत्यस्माद् प्रतिप्राप्तम्