सत्त्वसंशुद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्वसंशुद्धि¦ f. (-द्धिः) Purity of nature or disposition. E. सत्त्व, संशुद्धि purity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्वसंशुद्धि/ सत्-त्व--संशुद्धि f. purity of nature or disposition Bhag.

"https://sa.wiktionary.org/w/index.php?title=सत्त्वसंशुद्धि&oldid=385224" इत्यस्माद् प्रतिप्राप्तम्