सत्त्वानुरूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्वानुरूप¦ mfn. (-पः-पी-पं) According to nature or natural quality. E. सत्त्व, अनुरूप conformable to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्वानुरूप/ सत्त्वा mfn. according to nature , -accaccording to one's innate disposition Bhag.

सत्त्वानुरूप/ सत्त्वा mfn. acc to one's substance or means Ragh.

"https://sa.wiktionary.org/w/index.php?title=सत्त्वानुरूप&oldid=385270" इत्यस्माद् प्रतिप्राप्तम्