सत्पथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्पथः, पुं, (सन् पन्थाः । टच् ।) प्रशस्तपथः । तत्पर्य्यायः । अतिपन्थाः २ सुपन्थाः ३ अर्च्चि- ताध्वा ४ । इत्यमरः ॥ सुपथः ५ । इति शब्द- रत्नावली ॥ (यथा, भागवते । ४ । १२ । ५० । “ज्ञानमज्ञाततत्त्वाय यो दद्यात् सत्पथेऽमृतम् कृपानोर्दीननाथस्य देवास्तस्यानु गृह्णते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्पथ पुं।

शोभनमार्गः

समानार्थक:अतिपथिन्,सुपथिन्,सत्पथ,अर्चिताध्वन्

2।1।16।1।3

अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि। व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्पथ¦ पु॰ कर्म॰ अच्समा॰। शोभनमार्गे अमरः

२ वेदादिविहिताचारे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्पथ¦ m. (-थः)
1. A good road.
2. Correct or virtuous conduct, doc- trine, &c. E. सत् good, पथ a road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्पथ/ सत्--पथ m. a good or right way , correct or virtuous conduct , orthodox doctrine MBh. Hariv. R. etc.

"https://sa.wiktionary.org/w/index.php?title=सत्पथ&oldid=505286" इत्यस्माद् प्रतिप्राप्तम्