सत्पुरुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्पुरुषः, पुं, (सन् पुरुषः ।) पूज्यमानपुरुषः । इति संक्षिप्तसारसमासपादः । (यथा, रामा- यणे । २ । ४८ । ८ । “एकः सत्पुरुषो लोके लक्षणः सह सीतया । योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥)”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्पुरुष/ सत्--पुरुष m. a good or wise man Ka1v. Ka1m. etc.

"https://sa.wiktionary.org/w/index.php?title=सत्पुरुष&oldid=385365" इत्यस्माद् प्रतिप्राप्तम्