सत्फल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्फलः, पुं, (सत् फलं यस्य ।) दाडिमवृक्षः । इति शब्दचन्द्रिका ॥ शोभनफलवद्वृक्षश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्फल¦ पु॰ सन्ति शोभनानि फलान्यस्य।

१ दाडिमक्षे श-ब्दच॰।

२ सुफलयुते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्फल¦ m. (-लः) The pomegranate. E. सत् good, and फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्फल/ सत्--फल mfn. having good fruit MW.

सत्फल/ सत्--फल m. the pomegranate-tree L.

सत्फल/ सत्--फल n. the pomegranate Cat. ( -फलानाम्, w.v.l. for -कलानाम्Subh. )

"https://sa.wiktionary.org/w/index.php?title=सत्फल&oldid=505288" इत्यस्माद् प्रतिप्राप्तम्