सत्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यम्, क्ली, (सते हितम् । सत् + यत् ।) कृतयुगम् । शपथः । यथार्थम् । (यथा, रघुः । १२ । ७५ । “कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥”) तद्वति, त्रि । इति मेदिनी ॥ (यथा, याज्ञ- वल्क्ये । ३ । १४९ । “महाभूतानि सत्यानि यथात्मापि तथैव हि ॥”) सिद्धान्तः । इति शब्दरत्नावली ॥ * ॥ यथार्थस्य पर्य्यायः । तथ्यम् २ ऋतम् ३ सम्यक् ४ । इत्य- मरः ॥ अवितथम् ५ भूतम् ६ । इति जटा- धरः ॥ तल्लक्षणम् । यथा, -- “यथार्थकथनं यश्च सर्व्वलोकसुखप्रदम् । तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्य्ययम् ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥ तदाकारा यथा, -- “सत्यञ्च समता चैव दमश्चैव न संशयः । अमात्सर्य्यं क्षमा चैव ह्रीस्तितिक्षानसूयता ॥ त्यागो ध्यानमथार्य्यत्वं धृतिश्च सततं दया । अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥” इति महाभारते राजधर्म्मः ॥ * ॥ तस्यापालने दोषो यथा, -- “कृत्वा शपथरूपञ्च सत्यं हन्ति न पालयेत् । स कृतघ्नः कालसूत्रे वसेद्देवचतुर्युगम् ॥ सप्तजन्मसु काकञ्च सप्तजन्मसु पेचकः । ततः शूद्रो महाव्याधी जन्मसप्त ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४८ अध्यायः ॥ * ॥ अपि च । “सत्येन लोकं जयति सत्यन्तु परमं तपः । यथाभूतप्रसादन्तु सत्यमाहुर्म्मनीषिणः ॥” इति कौर्म्मेउपविभागे १४ अध्यायः ॥ * ॥ तस्य प्रशंसा यथा, -- “सत्यमायास्यति हरिः सत्यं निष्कपटं वद । वद तत् स्वभयं त्यक्त्वा सत्यं ब्रूहि सुसंसदि ॥ वरं कूपशताद्वापी वरं वापीशतात् क्रतुः । वरं क्रतुशतात् पुत्त्रः सत्यं पुत्त्रशतात् किल ॥ नहि सत्यात् परो धर्म्मो नानृतात् पातकं परम “सत्यं सन्तोव आस्तिक्यं तथा चेन्द्रियनिग्रहः । देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ॥ सत्यं भूतहितं वाक्यमस्तेयं स्वागतम्परम् । नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा ॥” इति गारुडे ४९ अध्यायः ॥ * ॥ अपि च । “येऽर्था धर्म्मेण ते सत्या येऽधर्म्मेण गतश्रियः । सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः ॥ सर्व्वभूतदया शौचं जलशौचञ्च पञ्चमम् । यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्ल्लभः ॥ सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥” इति गारुडे ११३ अध्यायः ॥ * ॥ अपि च । “न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्म्मम् । नासौ धर्म्मो यत्र नो सत्यमस्ति नो तत् सत्यं यच्छलेनानुविद्धम् ॥ ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् । शिरोऽपि सर्व्वगात्राणां व्रतानां सत्यमुत्तमम् ॥” इति गारुडे ११५ अध्यायः ॥ ब्रह्म । यथा । यः सर्व्वज्ञः सर्व्ववित् यस्य ज्ञान- मयं तपः सर्व्वस्य वशी सर्व्वस्येशानः यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः सोऽकामयत बहुस्यां स ईक्षत तत्तेजोऽसृजत् सत्यं ज्ञान- मनन्तं ब्रह्म इत्याद्याः । इति श्रीभागवतदशम- स्कन्धीय ८७ अध्यायीयतृतीयश्लोकटीकायां श्रीधरस्वामी ॥ * ॥ अपि च । “अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् । विज्ञानमानन्दो ब्रह्म सत्तत्त्वमसि केवलम् ॥ नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् । योऽसावादित्यपुरुषः सोऽसावहमणण्डतः । इति ध्यायन् विमुच्येत ब्रह्मणो भवबन्धनात् ॥” इति गारुडे ४९ अध्यायः ॥ तद्वैदिकपर्य्यायः । वट १ श्रत् २ सत्रा ३ अद्धा ४ इत्था ५ ऋतम् ६ । इति षट् सत्य- नामानि । इति वेदनिघण्टौ । ३ । १० ॥

सत्यम्, [म्] व्य, प्रश्नः । स्वीकारः । इति- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यम्¦ अव्य॰ सत् + यमु। स्वीकारे।

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the seven heavenly worlds; फलकम्:F1:  Br. II. १९. १५६: M. ६१. 1.फलकम्:/F Brah- maloka, the 7th loka; equal to भूलोक in circumference; six crores of yojanas; in tapolokam; beyond is para and para at long distance; फलकम्:F2:  Br. IV. 2. १३, १६, २५, ३८, १४१, १४२-44.फलकम्:/F those who go there do not return and are rid of the सम्सार wheel; फलकम्:F3:  Ib. IV. 2. ३७.फलकम्:/F after residing for several years they get one with the deity नारायण. फलकम्:F4:  Ib. II. २१. २२: ३५. २०६-08.फलकम्:/F
(II)--a god of आभूतरय group. Br. II. ३६. ५५.
"https://sa.wiktionary.org/w/index.php?title=सत्यम्&oldid=439396" इत्यस्माद् प्रतिप्राप्तम्