सत्यवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यवान्, [त्] पुं, (सत्यमस्त्यस्येति । सत्य + मतुप् । मस्य वः ।) राजविशेषः । स तु सावित्री- पतिः । इति मेदिनी ॥ (अस्य नामनिरुक्ति- र्यथा, महाभारते । ३ । २९३ । १२ । “सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते । ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत् सत्यवानिति ॥” अस्य विशेषवृत्तान्तस्तु तत्रैव २९२ अध्याय- मारभ्य द्रष्टव्यः ॥ * ॥ चाक्षुषमनुपुत्तविशेषः । यथा, भागवते । ४ । १३ । १६ । “स चक्षुः सुतमाकुत्यां पत्न्यां मनुमवाप ह । मनोरसूत महिषी विरजान्नड्वला सुतान् । पुरुऽ कृत्स्नमृतं द्युम्नं सत्यवन्तं मृतं व्रतम् ॥” सत्यवति त्रि ॥ (यथा, महाभारते । १३ । ७५ । ३४ । “सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यवत्¦ पु॰ सत्यं विद्यतेऽस्य मतुप् मस्य वः।

१ सावित्री-पतौ नृपभेदे भा॰ व॰

२९

३ अ॰।

२ मुनिभेदे च।

३ सत्ययुक्तेत्रि॰ स्त्रियां ङीप्। सा च

४ व्यासस्य मातरि शब्दर॰।

५ नारदपत्न्यां

६ ऋचीकमुनिपत्न्यां मेदि॰ कालिकापु॰

८४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यवत्¦ mfn. (-वान्-वती-वत्) True, possessing or practising truth. m. (-वान्) The name of a king. f. (-वती)
1. The mother of a VYA4SA, and wife of PARA4S4ARA.
2. The wife of NA4RADA.
3. The wife of RISHIKA, a saint. E. सत्य truth, मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यवत् [satyavat], a. Truthful, veracious. -m. N. of a king, husband of Sāvitrī, q. v.

ती N. of the daughter of a fisherman, who became mother of Vāysa by the sage Parāśara; व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् Mb.1. 16.16.

N. of the wife of Nārada.

Of the wife of Ṛichīka.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यवत्/ सत्य--वत् mfn. truthful , veracious MBh. R. BhP. Pan5car.

सत्यवत्/ सत्य--वत् mfn. containing the word सत्यAitBr.

सत्यवत्/ सत्य--वत् mfn. w.r. for सत्त्व-वत्Ragh.

सत्यवत्/ सत्य--वत् m. N. of a spell spoken over weapons R.

सत्यवत्/ सत्य--वत् m. of a son of मनुरैवतHariv.

सत्यवत्/ सत्य--वत् m. of a son of मनुचाक्षुषBhP.

सत्यवत्/ सत्य--वत् m. of a son of द्युमत्-सेन(husband of सावित्री) MBh. R.

सत्यवत्/ सत्य--वत् m. of a daughter of गाधिand wife of ऋचीक(fabled to have become the कौशिकीriver) MBh. Hariv. R. Pur.

सत्यवत्/ सत्य--वत् m. of the wife of नारदMBh.

सत्यवत्/ सत्य--वत् m. of the wife of शिव-राज-भट्टVa1s. , Introd.

सत्यवत्/ सत्य--वत् m. of a river= अच्छो-दाCat.

"https://sa.wiktionary.org/w/index.php?title=सत्यवत्&oldid=386078" इत्यस्माद् प्रतिप्राप्तम्