सत्यापन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यापनम्, क्ली, (सत्यस्य करणम् । सत्य + सत्याप- पाशेति । ३ । १ । २५ । इति णिच् आपुक्च ततो ल्युट् ।) सत्याकृतिः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यापन नपुं।

सत्यङ्कारः

समानार्थक:सत्यापन,सत्यङ्कार,सत्याकृति

2।9।82।2।1

विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु। क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यापन¦ न॰ सत्य + णिच्--पुक्च ल्युट्। सत्याकृतौ अमरःयुच्। सत्यापनाप्यत्र स्त्रा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यापन¦ nf. (-नं-ना) Ratification of a bargain. E. सत्य nominal verb, to speak or observe the truth, causal form, सत्याप, and ल्युट् or युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यापनम् [satyāpanam] ना [nā], ना 1 Speaking or observing the truth.

Ratification (of a contract, bargain &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यापन n. (See. सत्यापयbelow) verification Ba1lar.

सत्यापन n. speaking or observing the truth MW.

सत्यापन fn. ratification of a bargain L.

"https://sa.wiktionary.org/w/index.php?title=सत्यापन&oldid=386488" इत्यस्माद् प्रतिप्राप्तम्