सत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्र, त् ङ क सम्बन्धे । सन्ततौ । इति कविकल्प- द्रुमः ॥ (अदन्त-चुरा-आत्म-सक-सेट् ।) दन्त्यवर्गाद्यमध्यः । सन्ततिर्निर्व्वाहक्रियेति भट्ट- मल्लः । ङ सत्रयते । सत्रापयते प्रतिज्ञां साधुः । सन्ततिर्विस्तारणमिति गोविन्दभट्टः । इति दुर्गादासः ॥

सत्रम्, क्ली, (सत्र्यते संतन्यते इति । सत्र + घञ् ।) यज्ञविशेषः । यथा, -- “नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः । सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥ कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्र नपुं।

आच्छादनम्

समानार्थक:सत्र

3।3।181।2।1

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च। सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥

पदार्थ-विभागः : , क्रिया

सत्र नपुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

3।3।181।2।1

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च। सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

सत्र नपुं।

सदादानम्

समानार्थक:सत्र

3।3।181।2।1

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च। सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥

पदार्थ-विभागः : , क्रिया

सत्र नपुं।

वनम्

समानार्थक:अटवी,अरण्य,विपिन,गहन,कानन,वन,सत्र,दव,दाव

3।3।181।2।1

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च। सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥

अवयव : वृक्षः

 : महावनम्, गृहोपवनम्, कृत्रिमवृक्षसमूहः, सर्वोपभोग्यवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्र¦ सम्बन्धे सन्तृतौ च अद॰ चु॰ आ॰ सक॰ सेट्। सत्रयते अस-सत्रत। सत्रापयते इत्यन्ये अनेकाच्कत्वात् अषोपदेशत्वेनसति निमित्ते न षत्वम्।

सत्र¦ न॰ सत्र्यते सन्तन्यते सत्र--अच् घञ्।

१ बहुदिनसाध्येयज्ञभेदे

२ श्रीकृष्णश्वशुरे नृपभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्र¦ r. 10th cl. (सत्रयते)
1. To act liberally.
2. To be connected.
3. To spread or extend.

सत्र¦ n. (-त्रं) Sacrifice, &c.: see सत्त्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्र [satra], See. सत्त्र. -त्रम् ind. With, together; सार्धं साकं समं सत्रं सहार्थे संप्रकीर्तिताः -Comp. -न्यायः the rule that at a सत्र, which is performed by several स्वामिन्s together, a प्रतिनिधि is admissible for a स्वामिन् if and when one of the स्वामिन्s commencing the सत्र is lost or dead before the completion of the सत्र. This is discussed and established by Jaimini and Śabara at MS.6.3.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्र incorrect for सत्त्र.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sacrifice in नैमिष extending over a thou- sand years; फलकम्:F1:  भा. I. 1. 4: वा. 2. १३-14: २३. १९: ५४. 2.फलकम्:/F at कुरुक्षेत्र; फलकम्:F2:  Br. II. 1. १७.फलकम्:/F by Indra for ५०० years. फलकम्:F3:  Vi. IV. 5. 1, 3.फलकम्:/F
(II)--a son of स्वायम्भुव Manu. Br. II. १३. १०४.
(III)--one of the ten sons of Kardama. Br. II. १४. 9.
"https://sa.wiktionary.org/w/index.php?title=सत्र&oldid=505293" इत्यस्माद् प्रतिप्राप्तम्