सत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्व¦ n. (-त्वं) The quality of excellence or goodness, &c.: see सत्त्व |

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पुरूद्व(ha) and an ऐक्ष्वाकि; father of सात्वत. Br. III. ७०. ४८; वा. ९५. ४७.
(II)--a son of Raivata Manu. M. 9. २१.
"https://sa.wiktionary.org/w/index.php?title=सत्व&oldid=439430" इत्यस्माद् प्रतिप्राप्तम्