सद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद¦ m. (-दः) The fruit of trees. E. षद् to go, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदः [sadḥ], The fruit of trees; धान्ये सदे लवे बाहो नातिक्रामति पञ्चताम् Ms.8.151.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद mfn. =prec.(See. बर्हि-, समनी-षद; सभा-सद)

सद m. fruit(See. शद) Mn. viii , 151 ; 241

सद m. a partic. एका-हS3a1n3khS3r.

सद m. N. of a son of धृत-राष्ट्रMBh. i , 4548 (if सदः-सुवाच्is not one word)

सद n. a partic. part of the back of a sacrificial animal AitBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Angirasa. M. १९६. 2.
(II)--one of Danu's sons. वा. ६८. 9.
"https://sa.wiktionary.org/w/index.php?title=सद&oldid=439440" इत्यस्माद् प्रतिप्राप्तम्