सदय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदय¦ पु॰ सन् अयः कर्म॰।

१ साधुशुभावहविधौ। सहदयया। सहस्य सः।

२ दयान्विते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदय¦ mfn. (-यः-या-यं) Benevolent, compassionate. E. स with, दया clemency.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदय [sadaya], a. Kind, tender, merciful. -यम् ind.

Kindly, mercifully.

Gently, softly; अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते सरो$स्य Ś.3.25;6.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदय/ स--दय mf( आ)n. merciful , compassionate , kind , gentle( ibc. and 730686 अम्ind. " mercifully , kindly , gently , gradually ") Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सदय&oldid=387005" इत्यस्माद् प्रतिप्राप्तम्